Quantcast
Channel: Advaita – Adbhutam's Blog
Viewing all articles
Browse latest Browse all 252

Unreality of body and world – Brahma vaivarta Purana

$
0
0

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०७४

https://sa.wikisource.org/s/iwt

श्रीभगवानुवाच

गच्छ नन्दव्रजं नन्द त्यज शोकं भ्रमं भुवि ।

शृणु सत्यं परं ज्ञानं शोकग्रन्थिनिकृन्तनम् ।। ४ ।।

वायुश्च भूमिराकाशो जलं तेजश्च पञ्चमम् ।

उक्तः श्रुतिगणैरेतैः पञ्चभूतैश्च नित्यशः ।। ५ ।।

सर्वैषां देहिनां तात देहश्च पाञ्चभौतिकः ।

मिथ्याभ्रमः कृत्रिमश्च स्वप्नवन्माययाऽन्वितः ।। ६ ।।

देहं गृह्णन्ति सर्वैषां पञ्चभूतानि नित्यशः ।

मायासंकेतरूपं तदभिज्ञानं भ्रमात्मकम् ।। ७ ।।

Illusion with regard to the world should be given up. Everyone’s body is also made up of five elements. It is an illusion, artificial and is as illusory as a dream. The Pancha bhutas are embodied in their respective aspects in the bodies of all living beings, which are unreal.

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः १२८

https://sa.wikisource.org/s/ix5

श्रीभगवानुवाच

शृणु नन्द प्रवक्ष्यामि सांप्रतं समयोचितम्।

सत्यं च परमार्थं च परलोकसुखावहम् ।।५।।

Shri Krishna tells about the Absolute Reality.

आब्रह्मस्तम्बपर्यन्तं भ्रमं सर्वं निशामय।

विद्युद्दीप्तिर्जले रेषा यथा तोयस्य बुद्बुदम्।।६।।

Everything from Brahma to the smallest insect is an illusion. A flash of lightning, a line written in water, bubbles that somehow appear and disappear.

मथुरायां सर्वमुक्तं नावशेषं च किंचन।

यशोदां बोधयामास राधिका कदलीवने ।।७।।

तदेव सत्यं परमं भ्रमध्वान्तप्रदीपकम्।

विहाय मिथ्यामायां च स्मर तत्परमं पदम्।।८ ।।

Parabrahman is the only Absolutely real Entity. It is the light for the darkness of illusion of this world. One has to renounce this mithya maya, illusory Power and know that Brahman.

ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः १८

https://sa.wikisource.org/s/146q

आब्रह्मस्तम्बपर्यन्तं भ्रमं मेने च वैष्णवः ।। ३९ ।।

सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि ।।

दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना।।2.18.४०।।

ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ।।

A Vaishnava knows that the states of all beings, starting from Brahma, is illusory.

Thus the body and the world including the entire world of living and non-living are told to be an illusion, a myth, a dream. The illusion of selfhood in the body and the illusion of reality in the world are mentioned here.

These doctrinal points are relevant only in Advaita. For example, Maya is admitted to be mithya, unreal, only in Advaita. The other schools hold it to be real.

Om


Viewing all articles
Browse latest Browse all 252

Trending Articles