Quantcast
Channel: Advaita – Adbhutam's Blog
Viewing all articles
Browse latest Browse all 252

Advaita aspects in Suprabhedagama (Saivagama)

$
0
0

Many corrections are needed in the text.

सुप्रभेदागमः

https://sa.wikisource.org/s/1uoz

भगवन् देवदेवेश लोकनाथजगत्पते ।
अनन्यमानसो भूत्वा शिवज्ञानं परं वद ॥ १-३ ॥

यदवाप्य नराः सर्वे मुक्तिमायान्ति केवलाम् ।
ज्ञानयोगक्रियाचर्याः पुरा प्रोक्ताः सविस्तराः ॥ १-४ ॥ Here kevalaa mukti = kaivalyam

नेविगेशन पर जाएँखोज पर जाएँ

घटाभुक्तो यथा भानुर्मुक्तौ वापि तथा भवेत् । घटामुक्तौ यथा भानुर्मुक्तौ वापि तथा भवेत् 
तद्वत् बन्धत्वमुक्तत्वादात्मनः परिकीर्तितौ ॥ २-२० ॥  त्वावात्मनः  The meaning, in the corrected reading,  I think is: Just as the sun, whether captured in a reflection in the water in a pot, or when no such reflection is there, is the same. It makes no diff to the sun. Similarly bondage or liberation does not make any diff to the Atman.  

मलैरावृतमात्मानं पशुरित्युच्यते बुधैः ।
मलमुक्तमथात्मानं शुद्ध इत्युच्यते बुधैः ॥ २-२१ ॥

Atman when endowed with impurity is termed ‘pashu’ (animal) bu the Knowers. When the Atman is purified, it is termed ‘shuddha’ by the Knowers. 

ईश्वरस्मृतिना काले लब्धत्वं सतिनिर्मलम् ।
अथोहमीश्वरं स्मृत्वा पश्चात् तन्मयतांगतः ॥ २-२२ ॥

By constant contemplation of Ishwara, over time, one becomes extremely pure. Hence I have contemplated on Ishwara and have become one with Him.  

सर्पबुद्ध्या भ्रमन् रज्जुं रात्रौ तिष्ठति यः पुमान् ।
भ्रमे नष्टे यथा काले तदा सर्पं सर्पो न दृश्यते ॥ २-२३ ॥

A man spends the night with the erroneous idea of a snake in a rope. When the delusion has ceased, over time, the snake is not seen any longer. 

अथात्मबन्धमुक्तत्वं शुद्धत्वात् तत्स्वभावतः ।
स्वभावं वज्ञानतो मुक्तिः स जीवन्मुक्त एव हि ॥ २-२४ ॥  Jivanmukti

Similar (to the rope-snake) is the case of bondage and liberation of the atman, since (being ever free) that is the nature of the Atman. By the knowledge of one’s svabhava, true nature, one is liberated. He is indeed a Jivanmukta. 

देहनाशे परावाप्तिर्घटनाशे तु व्योमवत् ।
सोहं ज्ञाने तु पश्चाद् वै पूजाध्वाने तु वर्जयेत् ॥ २-२५ ॥

Upon the fall of the body of the jivanmukta, he attains the Supreme, just like the pot-space is one with the infinite space upon the breaking of the pot. 

The meaning of the second half of the verse is not clear. 

In the Vol 1 of the book Sridakshinamurti sotram, page 691, English, the author has cited a passage as from the Suprabhedagama:

यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।

अविशेषं भवेत्तद्वदात्मापि परमात्मनि ||

[As water poured in water, milk in milk or ghee in ghee, so also jiva merging in Shiva, becomes non-different]

However, I could not find this passage in the editions of the Suprabhedagama that were available to me on a search.  

The above passage, with some or more variations is found in many other texts, though:

Mahapurushon Ka Mahagyan Sidhon Ki Sidh Vani
https://tinyurl.com/5n83xjcm
Author · 2022 · ‎Religion
… ऐसे पुरुष को ही समाधिनिष्ठ कहते है ।।१४ ।। 7 यथा जले जलं क्षिप्तं क्षीरं घृते घृतम् ..

Siva Purana:

https://www.wisdomlib.org/hinduism/book/shiva-purana-sanskrit/d/doc396630.html

Verse 7.12.31  Shiva Puranam

यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
एक एव तदा विष्णुः शिवे लीनो न चान्यथा ॥ ३१ ॥  

Here it’s about Vishnu merging in Shiva.

Atmopanishad:  https://upanishads.org.in/otherupanishads/5/25 

See four pages from this link.

उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति निर्द्वयम्। शैलूषो वेषसद्भावाभावयोश्च यथा पुमान्॥
तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः । घटे नष्टे यथा व्योम व्योमैव भवति स्वयम्॥
तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम्। क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ॥
संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः। एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम्॥

पैङ्गलोपनिषत् / चतुर्थोऽध्यायः / संस्कृतम्‌
कविता कोश
http://kavitakosh.org ›
यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम्। अविशेषो भवेत्तद्वज्जीवात्मपामात्मनोः
१०॥ देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति …

There are such ‘pure’ Advaitic statements in Vaishnava Agamas too. 

Om Tat Sat


Viewing all articles
Browse latest Browse all 252

Trending Articles