Quantcast
Channel: Advaita – Adbhutam's Blog
Viewing all articles
Browse latest Browse all 252

The ‘Shuddha’ Brahman of the Veda and Veda Vyasa’s works

$
0
0

In the Prasthana traya bhashya, Shankara has used the expression ‘nitya shuddha buddha mukta svabhava’ several times to refer to Brahman and the Atman. A couple of samples are given below where Shankara even says that this is a teaching of the Upanishads:

Brahmasutra Bhashya 1.1.4:

‘कोऽसावात्मा ?’ ‘किं तद्ब्रह्म ?’ इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः — नित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः । तदुपासनाच्च शास्त्रदृष्टोऽदृष्टो मोक्षः फलं भविष्यति ।

1.1.2:

अन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि उदाहर्तव्यानि ॥ २ ॥

Upon a search we find that the Nrsimha Tapini Upanishat has an expression that comes closest to Shankara’s expression:

https://sanskritdocuments.org/doc_upanishhat/nrisinha.html

तस्मादद्वय एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः प्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं हीदं सर्वं सदेव पुरस्तात्सिद्धं हि ब्रह्म …

There is a Bhashya on this Upanishad, stated to be of Shankaracharya.

In the Bhagavata and other Puranas too we find that Brahman is stated to be ‘shuddham’ in the sense of being free of all attributes:

श्रीमद्भागवतपुराणम्/स्कन्धः ४/अध्यायः ७
https://sa.wikisource.org/s/ebv

दक्ष उवाच

शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।
तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्यामास्ते भवानपरिशुद्ध इवात्मतन्त्र: ॥ २६ ॥ 4.7.26

Daksha does a stuti:

Brahman is established in Its transcendental nature, is Shuddham, having lapsed all intellectual states, Pure Consciousness, Fearless, having negated the Maya power. Having resorted to that very Maya you are positioning yourself in it (maya) and appear as though ‘impure’ (as though tainted by Maya since you are thereby connecting yourself to the world) and yet independent.

The commentary of Sridhara Swamin brings out the Nirguna aspect and many other Vedantic concepts of Brahman and jiva:

  • * ननु साक्षात्परमेश्वर एव रुद्रस्तस्य ब्रह्मपुत्रत्वेन जीवत्वमनुकारमात्रं हन्त ! किमिति त्वया भेददृष्ट्याऽसाववज्ञात इति मां भगवानाक्षेप्स्यतीत्याशंक्याप्रच्युतस्वरूपस्य जीवधर्मनाट्यं तवैव संगच्छते नान्यस्येत्याह । *शुद्धमिति । स्वधाम्नि स्वस्वरूपे तिष्ठन्भवान् शुद्धं चिन्मात्रं चैतन्यघनः । शुद्धत्वे हेतुः । उपरता नित्यनिवृत्ताऽखिला बुद्ध्यवस्था यस्मात् । अतः एकं भेदशून्यम् अत एवाश्रयम् । “द्वितीयाद्वै भयं भवति” इति श्रुतेः । जीवस्यापि वस्तुत एवंभूतत्वात्तद्वैलक्षण्यार्थमुक्तम् । मायां प्रतिषिध्याभिभूय स्वतंत्र एव संस्तया मायया पुरुषत्वं मनुष्यनाट्यमुपेत्य तस्यां मायायां तिष्ठन्नपरिशुद्ध इव रागादिमानिवास्ते । रामकृष्णाद्यवतारे तथा प्रतीयते भवानित्यर्थः । अन्ये त्वविद्योपाधयो मायाऽभिभूताः संसरन्ति । अतस्त्वमेवेश्वरो न रुद्रादय इति भावः । अत एवेमां दृष्टिं भगवान्वारयिष्यति । “अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।” इत्यादिना ॥ २६ ॥ * *

Sridhara Swamin says: the transcendental (maya-free) nature of Brahman is also the nature of the jiva in truth. He adds: The Supreme Lord alone is verily Rudra, and the taking on the role of the son of Brahma is only an ‘as though’ and not real. If someone were to take it to be real and think that the supreme Lord alone is Ishwara and not Rudra, etc., such a mistaken notion will be set right by Bhagavan himself in the sequel by proclaiming: ‘I (Vishnu), Brahma and Rudra are together the Cause of this creation, etc.’.

The Bhagavatam, in this very episode, tells us that Bhagavan has criticised differentiating between the Trimurtis and gives the analogy of a man not differentiating in hierarchy between the various parts of his own body and saying that those who violate this will not attain peace.

विष्णुधर्मः/अध्यायाः ०४१-०५०
https://sa.wikisource.org/s/3gas

विष्ण्वाख्यमेवम् तद्ब्रह्म शुद्धमत्यन्तनिर्मलम् |
अभेदम् बहुधा भिन्नम् दृश्यते कर्मभेदिभिः || ५६ ||
योगिभिर्दृश्यते शुद्धम् रागाद्युपशमामलैः |
रागिभिर्विषयाकारम् तदेव ब्रह्म दृश्यते || ५७ ||

Vishnu, is that Shuddha Brahman, extremely Pure (the association of Maya alone makes Brahman attributed – saguna). Those who are unenlightened see the One Brahman alone as variegated. However the Yogins, having purified themselves, realize Brahman as ‘shuddham.’ But those afflicted by desire view that Abheda, Non-dual, Brahman as the objectified world of duality/variety.

अहेयमक्षरम् शुद्धमसम्भूतिनिरञ्जनम् |
विष्ण्वाख्यम् परमम् ब्रह्म यद्वै पश्यन्ति सूरयः || ६५ ||

Brahman is Shuddham, free from all Maya afflictions. The realized sages get the vision of Vishnu, the (Shuddha) Para Brahman.

Vishnu Purana:

http://satsangdhara.net/vp/adhyaya-02-14.htm

This is the story of Ribhu – Nidagha: This story is also present in Narada and Agni Puranas.

ध्यानं चैवात्मनो भूप परमार्थार्थशब्दितम् ।
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ २६ ॥
परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्‌द्रव्यं हि नैति तद्द्रव्यतां यतः ॥ २७ ॥
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ।
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ २८ ॥
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
In the Paramarthik sense, Brahman is Shuddha, Nirguna, free of Prakriti association.

In another chapter of the same Vishnu Purana:

https://www.transliteral.org/pages/z90413234954/view

ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥ २,१२.३८ ॥
ज्ञानस्वरूपो भगवान्यतोसावशेषमूर्तिर्न तु वस्तुभूतः ।
ततो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि ॥ २,१२.३९ ॥
यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् ।
तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ २,१२.४० ॥

The Pure Consciousness that is Bhagavan is the source from which is the mental projection, the world of mountains, oceans, etc. When, however, one realizes that Brahman as Shuddham, one’s own true nature, by Pure knowledge, all karma-s cease to be, the multiplicity, naanaatva, (Here the Aham Brahmasmi realization is what is hinted.)

वस्त्वस्ति किं कुत्राचिदादिमध्यपर्यन्तहीनं सततैकरूपम् ।
यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ २,१२.४१ ॥
मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः ।
जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ॥ २,१२.४२ ॥
ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् ।
एकं सदैकं परमः स वासुदेवो न यतोऽन्यदस्ति ॥ २,१२.४४ ॥

The concept of Vasudeva is Pure Consciousness, free of all impurities.

नारदपुराणम्- पूर्वार्धः/अध्यायः ४९
https://sa.wikisource.org/s/4zc

भेदकारि परेभ्यस्तु परमार्थो न भेदवान् । । (Bheda, difference, is not there in the Paramarthika Truth)
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।। ४९-२७ ।।

मिथ्यैतदन्यद्द्रव्यं हि नैतद्द्रव्यमयं यतः ।।
तस्माच्छ्रेयांस्यशेषाणि नृपैतानि न संशयः ।। ४९-२८ ।।

परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ।।
एको व्यापी समः शुद्धो निर्गुण प्रकृतेः परः ।। ४९-२९ ।।

Thus the Advaitic concept of Shuddha Brahman is well based on the Veda and Veda Vyasa’s works.

Om Tat Sat


Viewing all articles
Browse latest Browse all 252

Trending Articles