कूर्मपुराणम्-उत्तरभागः/षड्चत्वारिंशत्तमोऽध्यायः
https://sa.wikisource.org/s/43o
गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ।
एनमेके वदन्त्यग्निं नारायणमथापरे ।
इन्द्रमेके परे प्राणं ब्रह्माणमपरे जगुः ।
ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः ।
एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्त्तिताः ।
यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् ।
तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ।
Some call Ishvara as fire, others call him Narayana, some call him Indra, some call him Prana, and yet others call him Brahma. In truth, Brahma, Vishnu, Agni, Varuna, all gods and sages are glorified as transformations of a single existence – Rudra. Shiva appears before the devotee in the form in which they worship the Supreme Lord, to give them the reward accordingly.
The above is based on the Veda.
Shankara has quoted this in his commentary on the Brahma Sutras. These Vedic statements are elaborated in many Puranas.
‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) Ṛg Veda 1.164.46.:
इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् । एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥४६॥
‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ । ३)
These Vedic statements apply only in Advaita, naturally and without complicated interpretations.
Om Tat Sat
ReplyReply allForwardAdd reaction |