Quantcast
Channel: Advaita – Adbhutam's Blog
Viewing all articles
Browse latest Browse all 252

Trimurtis devoted to each other

$
0
0

A very interesting Anecdote pertaining to Trimuti Abheda from Skanda Purana describing how All the Three Trimutis are devoted to each other and do not go beyond one another.  

~ स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४१       

https://sa.wikisource.org/s/gh5
Sages in Naimisharanya were beset with a question as to who among the Trimurtis was the Greatest.

॥करधम उवाच॥
केचिच्छिवं समाश्रित्य विष्णुमाश्रित्य वेधसम्॥
वर्णयंति परे मोक्षं त्वं तु कस्मात्तु मन्यसे॥ ४१.१ ॥
॥महाकाल उवाच॥
अपारवैभवा देवास्त्रयोऽप्येते नरर्षभ॥
योगींद्राणामपि त्वत्र चेतो मुह्यति किं मम॥ ४१.२ ॥Even great yogis are deluded on the above question even though the Three Gods are of unmatched powers.  
[This statement of the Purana is mirrored in the Mayapanchakam of Shankaracharya:

विधिहरिहरविभेदमप्यखण्डे
बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरिहरभेदभावा-
नघटितघटनापटीयसी माया ॥ ५॥

Alas! Maya (माया) makes the impossible possible. It creates the division of Brahmadeva (ब्रह्मदेव), Visnu (विष्णु), and Rudra (रुद्र) even in the undivided Brahman. It indeed deludes even the scholars such that they practice devotion divided between Visnu (विष्णु) and Rudra (रुद्र).]

पुरा किलैवं मुनयो नैमिषारण्यवासिनः॥
संदिह्यांतः श्रेष्ठतायां ब्रह्मलोकमुपागमन्॥ ४१.३ ॥Who is the greatest among the Three?
Brahma replied:

तस्मिन्क्षणे विरिंचोऽपि श्लोकं प्रह्वोऽब्रवीत्किल॥
अनंताय नमस्तस्मै यस्यांतो नोपलभ्यते॥ ४१.४ ॥
महेशाय च भक्ते द्वौ कृपायेतां सदा मयि॥Vishnu and Shiva are unparalleled. My obeisance to them both. 

ततः श्रेष्ठं च तं मत्वा क्षीरोदं मुनयो ययुः॥ ४१.५ ॥
तत्र योगेश्वरः श्लोकं प्रबुध्यन्नमुमब्रवीत्॥Vishnu said:

ब्रह्माणं सर्वभूतेषु परमं ब्रह्मरूपिणम्॥ ४१.६ ॥
सदाशिवं च वंदे तौ भवेतां मंगलाय मे॥Brahma and Shiva are both Great  I bow to them and they shall bless me.Shiva said:

ततस्ते विस्मिता विप्रा अपसृत्य ययुः पुनः॥ ४१.७ ॥
कैलासे ददृशुः स्थाणुं वदंतं गिरिजां प्रति॥
एकादश्यां प्रनृत्यानि जागरे विष्णुसद्मनि॥ ४१.८ ॥
सदा तपस्यां चरामि प्रीत्यर्थं हरिवेधसोः॥During the Ekadashi vigil I dance in Vishnu’s abode. I always practice tapas for the pleasure of Brahma.

श्रुत्वेति चापसृत्यैव खिन्नास्ते मुनयोऽब्रुवन्॥ ४१.९ ॥
यद्वा देवा न संयांति पारं ये च परस्परम्॥
तत्सृष्टसृष्टसृष्टेषु गणना काऽस्मदादिषु॥ ४१.१० ॥The sages concluded:  When the Trimurtis themselves hold each other to be the Greatest, it is a shame that we debate and dispute on this. 

उत्तमाधममध्यत्वममीषां वर्णयंति ये॥
असत्यवादिनः पापास्ते यांति निरयं ध्रुवम्॥ ४१.११ ॥Those who differentiate between the Trimurtis are liars and sinners and will end up in hell. 

एवं ते निश्चियामासुर्नैमिषेया स्तपस्विनः॥
सत्यमेतच्च राजेंद्र ममापीदं मतं स्फुटम्॥ ४१.१२ ॥
जापकानां सहस्राणि वैष्णवानां तथैव च॥
शैवानां च विधिं विष्णुं स्थाणुं चाप्यन्वमूमुचन्॥ ४१.१३ ॥
तस्माद्यस्य मनोरागो यस्मिन्देवे भवेत्स्फुटम्॥
स तं भजेद्विपापः स्यान्ममेदं मतमुत्तमम्॥ ४१.१४ ॥

Let him worship that God in whom he finds himself naturally drawn.  This is the conclusion of Veda Vyasa through this episode. 

Hindi translation: 


Viewing all articles
Browse latest Browse all 252

Trending Articles